वांछित मन्त्र चुनें
आर्चिक को चुनें

त्व꣢꣫ꣳ ह्येहि꣣ चे꣡र꣢वे वि꣣दा꣢꣫ भगं꣣ व꣡सु꣢त्तये । उ꣡द्वा꣢वृषस्व मघव꣣न् ग꣡वि꣢ष्टय꣣ उ꣢दि꣣न्द्रा꣡श्व꣢मिष्टये ॥१५८१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वꣳ ह्येहि चेरवे विदा भगं वसुत्तये । उद्वावृषस्व मघवन् गविष्टय उदिन्द्राश्वमिष्टये ॥१५८१॥

मन्त्र उच्चारण
पद पाठ

त्व꣢म् । हि । आ । इ꣣हि । चे꣡र꣢꣯वे । वि꣣दाः꣢ । भ꣡ग꣢꣯म् । व꣡सु꣢꣯त्तये । उत् । वा꣢वृषस्व । मघवन् । ग꣡वि꣢꣯ष्टये । गो । इ꣣ष्टये । उ꣢त् । इ꣣न्द्र । अ꣡श्व꣢꣯मिष्टये । अ꣡श्व꣢꣯म् । इ꣣ष्टये ॥१५८१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1581 | (कौथोम) 7 » 3 » 4 » 1 | (रानायाणीय) 16 » 1 » 4 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में २४० क्रमाङ्क पर परमेश्वर और राजा को सम्बोधित की गयी थी। यहाँ योग-साधना में संलग्न कोई साधक परमात्मा से प्रार्थना करता है।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमैश्वर्यशालिन् परमात्मन् ! (त्वं हि) आप (चेरवे) मुझ योगाभ्यासी के लिए (एहि) आओ। (वसुत्तये) योग के ऐश्वर्य का दान करने के इच्छुक मेरे लिए (भगम्) योग का ऐश्वर्य (विदाः) प्राप्त कराओ। हे (मघवन्) दानी ! आप (गविष्टये) अध्यात्मप्रकाश की किरणों के इच्छुक मेरे ऊपर (उद् वावृषस्व) अध्यात्मप्रकाश की किरणों को सींच दो। (अश्वमिष्टये) प्राणों के इच्छुक मेरे ऊपर (उद् वावृषस्व) प्राण-बल की वर्षा कर दो ॥१॥

भावार्थभाषाः -

परमेश्वर के प्रति ध्यान से योगाभ्यासी मनुष्य प्राणों को ऊपर चढ़ाता हुआ तरह-तरह के अध्यात्मप्रकाशों को और विविध योग-सिद्धियों को पा सकता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके २४० क्रमाङ्के परमेश्वरं राजानं च सम्बोधिता। अत्र योगसाधनारतः कश्चित्साधकः परमात्मानं प्रार्थयते।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमैश्वर्यशालिन् परमात्मन् ! (त्वं हि) त्वं खलु (चेरवे) योगाभ्यासिने मह्यम् (एहि) आगच्छ। (वसुत्तये) वसुदत्तये योगैश्वर्यदानेच्छुकाय मह्यम् (भगम्) योगैश्वर्यम् (विदाः) लम्भय। हे (मघवन्) दानवन् ! त्वम् (गविष्टये) गवाम् अध्यात्मप्रकाशकिरणानाम् इच्छवे मह्यम् (उद्वावृषस्व) अध्यात्मप्रकाशकिरणानाम् उत्सिञ्च। (अश्वमिष्टये) अश्वं प्राणम् इच्छति यः तस्मै मह्यम् (उद्वावृषस्व) प्राणबलम् उत्सिञ्च ॥१॥

भावार्थभाषाः -

परमेश्वरं प्रति ध्यानेन योगाभ्यासी जनः प्राणानामूर्ध्वारोहणं कुर्वन् विविधान् अध्यात्मप्रकाशान् विविधा योगसिद्धीश्च लब्धुं पारयति ॥१॥